कृदन्तरूपाणि - सम् + द्राघ् + सन् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दिद्राघिषणम् / संदिद्राघिषणम्
अनीयर्
सन्दिद्राघिषणीयः / संदिद्राघिषणीयः - सन्दिद्राघिषणीया / संदिद्राघिषणीया
ण्वुल्
सन्दिद्राघिषकः / संदिद्राघिषकः - सन्दिद्राघिषिका / संदिद्राघिषिका
तुमुँन्
सन्दिद्राघिषितुम् / संदिद्राघिषितुम्
तव्य
सन्दिद्राघिषितव्यः / संदिद्राघिषितव्यः - सन्दिद्राघिषितव्या / संदिद्राघिषितव्या
तृच्
सन्दिद्राघिषिता / संदिद्राघिषिता - सन्दिद्राघिषित्री / संदिद्राघिषित्री
ल्यप्
सन्दिद्राघिष्य / संदिद्राघिष्य
क्तवतुँ
सन्दिद्राघिषितवान् / संदिद्राघिषितवान् - सन्दिद्राघिषितवती / संदिद्राघिषितवती
क्त
सन्दिद्राघिषितः / संदिद्राघिषितः - सन्दिद्राघिषिता / संदिद्राघिषिता
शानच्
सन्दिद्राघिषमाणः / संदिद्राघिषमाणः - सन्दिद्राघिषमाणा / संदिद्राघिषमाणा
यत्
सन्दिद्राघिष्यः / संदिद्राघिष्यः - सन्दिद्राघिष्या / संदिद्राघिष्या
अच्
सन्दिद्राघिषः / संदिद्राघिषः - सन्दिद्राघिषा - संदिद्राघिषा
घञ्
सन्दिद्राघिषः / संदिद्राघिषः
सन्दिद्राघिषा / संदिद्राघिषा


सनादि प्रत्ययाः

उपसर्गाः