कृदन्तरूपाणि - सम् + द्राघ् + णिच् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्द्राघणम् / संद्राघणम्
अनीयर्
सन्द्राघणीयः / संद्राघणीयः - सन्द्राघणीया / संद्राघणीया
ण्वुल्
सन्द्राघकः / संद्राघकः - सन्द्राघिका / संद्राघिका
तुमुँन्
सन्द्राघयितुम् / संद्राघयितुम्
तव्य
सन्द्राघयितव्यः / संद्राघयितव्यः - सन्द्राघयितव्या / संद्राघयितव्या
तृच्
सन्द्राघयिता / संद्राघयिता - सन्द्राघयित्री / संद्राघयित्री
ल्यप्
सन्द्राघ्य / संद्राघ्य
क्तवतुँ
सन्द्राघितवान् / संद्राघितवान् - सन्द्राघितवती / संद्राघितवती
क्त
सन्द्राघितः / संद्राघितः - सन्द्राघिता / संद्राघिता
शतृँ
सन्द्राघयन् / संद्राघयन् - सन्द्राघयन्ती / संद्राघयन्ती
शानच्
सन्द्राघयमाणः / संद्राघयमाणः - सन्द्राघयमाणा / संद्राघयमाणा
यत्
सन्द्राघ्यः / संद्राघ्यः - सन्द्राघ्या / संद्राघ्या
अच्
सन्द्राघः / संद्राघः - सन्द्राघा - संद्राघा
युच्
सन्द्राघणा / संद्राघणा


सनादि प्रत्ययाः

उपसर्गाः