कृदन्तरूपाणि - द्राघ् + णिच् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
द्राघणम्
अनीयर्
द्राघणीयः - द्राघणीया
ण्वुल्
द्राघकः - द्राघिका
तुमुँन्
द्राघयितुम्
तव्य
द्राघयितव्यः - द्राघयितव्या
तृच्
द्राघयिता - द्राघयित्री
क्त्वा
द्राघयित्वा
क्तवतुँ
द्राघितवान् - द्राघितवती
क्त
द्राघितः - द्राघिता
शतृँ
द्राघयन् - द्राघयन्ती
शानच्
द्राघयमाणः - द्राघयमाणा
यत्
द्राघ्यः - द्राघ्या
अच्
द्राघः - द्राघा
युच्
द्राघणा


सनादि प्रत्ययाः

उपसर्गाः