कृदन्तरूपाणि - दुर् + द्राघ् + णिच् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्द्राघणम्
अनीयर्
दुर्द्राघणीयः - दुर्द्राघणीया
ण्वुल्
दुर्द्राघकः - दुर्द्राघिका
तुमुँन्
दुर्द्राघयितुम्
तव्य
दुर्द्राघयितव्यः - दुर्द्राघयितव्या
तृच्
दुर्द्राघयिता - दुर्द्राघयित्री
ल्यप्
दुर्द्राघ्य
क्तवतुँ
दुर्द्राघितवान् - दुर्द्राघितवती
क्त
दुर्द्राघितः - दुर्द्राघिता
शतृँ
दुर्द्राघयन् - दुर्द्राघयन्ती
शानच्
दुर्द्राघयमाणः - दुर्द्राघयमाणा
यत्
दुर्द्राघ्यः - दुर्द्राघ्या
अच्
दुर्द्राघः - दुर्द्राघा
युच्
दुर्द्राघणा


सनादि प्रत्ययाः

उपसर्गाः