कृदन्तरूपाणि - दुर् + द्राघ् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्द्राघणम्
अनीयर्
दुर्द्राघणीयः - दुर्द्राघणीया
ण्वुल्
दुर्द्राघकः - दुर्द्राघिका
तुमुँन्
दुर्द्राघितुम्
तव्य
दुर्द्राघितव्यः - दुर्द्राघितव्या
तृच्
दुर्द्राघिता - दुर्द्राघित्री
ल्यप्
दुर्द्राघ्य
क्तवतुँ
दुर्द्राघितवान् - दुर्द्राघितवती
क्त
दुर्द्राघितः - दुर्द्राघिता
शानच्
दुर्द्राघमाणः - दुर्द्राघमाणा
ण्यत्
दुर्द्राघ्यः - दुर्द्राघ्या
अच्
दुर्द्राघः - दुर्द्राघा
घञ्
दुर्द्राघः
दुर्द्राघा


सनादि प्रत्ययाः

उपसर्गाः