कृदन्तरूपाणि - निस् + द्राघ् + णिच् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्द्राघणम्
अनीयर्
निर्द्राघणीयः - निर्द्राघणीया
ण्वुल्
निर्द्राघकः - निर्द्राघिका
तुमुँन्
निर्द्राघयितुम्
तव्य
निर्द्राघयितव्यः - निर्द्राघयितव्या
तृच्
निर्द्राघयिता - निर्द्राघयित्री
ल्यप्
निर्द्राघ्य
क्तवतुँ
निर्द्राघितवान् - निर्द्राघितवती
क्त
निर्द्राघितः - निर्द्राघिता
शतृँ
निर्द्राघयन् - निर्द्राघयन्ती
शानच्
निर्द्राघयमाणः - निर्द्राघयमाणा
यत्
निर्द्राघ्यः - निर्द्राघ्या
अच्
निर्द्राघः - निर्द्राघा
युच्
निर्द्राघणा


सनादि प्रत्ययाः

उपसर्गाः