कृदन्तरूपाणि - निस् + द्राघ् + यङ्लुक् + णिच् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दाद्राघणम्
अनीयर्
निर्दाद्राघणीयः - निर्दाद्राघणीया
ण्वुल्
निर्दाद्राघकः - निर्दाद्राघिका
तुमुँन्
निर्दाद्राघयितुम्
तव्य
निर्दाद्राघयितव्यः - निर्दाद्राघयितव्या
तृच्
निर्दाद्राघयिता - निर्दाद्राघयित्री
ल्यप्
निर्दाद्राघ्य
क्तवतुँ
निर्दाद्राघितवान् - निर्दाद्राघितवती
क्त
निर्दाद्राघितः - निर्दाद्राघिता
शतृँ
निर्दाद्राघयन् - निर्दाद्राघयन्ती
शानच्
निर्दाद्राघयमाणः - निर्दाद्राघयमाणा
यत्
निर्दाद्राघ्यः - निर्दाद्राघ्या
अच्
निर्दाद्राघः - निर्दाद्राघा
निर्दाद्राघा


सनादि प्रत्ययाः

उपसर्गाः