कृदन्तरूपाणि - निस् + द्राघ् + यङ्लुक् + णिच् + सन् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दाद्राघयिषणम्
अनीयर्
निर्दाद्राघयिषणीयः - निर्दाद्राघयिषणीया
ण्वुल्
निर्दाद्राघयिषकः - निर्दाद्राघयिषिका
तुमुँन्
निर्दाद्राघयिषितुम्
तव्य
निर्दाद्राघयिषितव्यः - निर्दाद्राघयिषितव्या
तृच्
निर्दाद्राघयिषिता - निर्दाद्राघयिषित्री
ल्यप्
निर्दाद्राघयिष्य
क्तवतुँ
निर्दाद्राघयिषितवान् - निर्दाद्राघयिषितवती
क्त
निर्दाद्राघयिषितः - निर्दाद्राघयिषिता
शतृँ
निर्दाद्राघयिषन् - निर्दाद्राघयिषन्ती
शानच्
निर्दाद्राघयिषमाणः - निर्दाद्राघयिषमाणा
यत्
निर्दाद्राघयिष्यः - निर्दाद्राघयिष्या
अच्
निर्दाद्राघयिषः - निर्दाद्राघयिषा
घञ्
निर्दाद्राघयिषः
निर्दाद्राघयिषा


सनादि प्रत्ययाः

उपसर्गाः