कृदन्तरूपाणि - निस् + द्राघ् + यङ् + णिच् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दाद्राघणम्
अनीयर्
निर्दाद्राघणीयः - निर्दाद्राघणीया
ण्वुल्
निर्दाद्राघकः - निर्दाद्राघिका
तुमुँन्
निर्दाद्राघ्ययितुम्
तव्य
निर्दाद्राघ्ययितव्यः - निर्दाद्राघ्ययितव्या
तृच्
निर्दाद्राघ्ययिता - निर्दाद्राघ्ययित्री
ल्यप्
निर्दाद्राघ्य
क्तवतुँ
निर्दाद्राघ्यितवान् - निर्दाद्राघ्यितवती
क्त
निर्दाद्राघ्यितः - निर्दाद्राघ्यिता
शतृँ
निर्दाद्राघ्ययन् - निर्दाद्राघ्ययन्ती
शानच्
निर्दाद्राघ्ययमाणः - निर्दाद्राघ्ययमाणा
यत्
निर्दाद्राघ्यः - निर्दाद्राघ्या
अच्
निर्दाद्राघः - निर्दाद्राघा
निर्दाद्राघा


सनादि प्रत्ययाः

उपसर्गाः