कृदन्तरूपाणि - निस् + द्राघ् + णिच् + सन् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दिद्राघयिषणम्
अनीयर्
निर्दिद्राघयिषणीयः - निर्दिद्राघयिषणीया
ण्वुल्
निर्दिद्राघयिषकः - निर्दिद्राघयिषिका
तुमुँन्
निर्दिद्राघयिषितुम्
तव्य
निर्दिद्राघयिषितव्यः - निर्दिद्राघयिषितव्या
तृच्
निर्दिद्राघयिषिता - निर्दिद्राघयिषित्री
ल्यप्
निर्दिद्राघयिष्य
क्तवतुँ
निर्दिद्राघयिषितवान् - निर्दिद्राघयिषितवती
क्त
निर्दिद्राघयिषितः - निर्दिद्राघयिषिता
शतृँ
निर्दिद्राघयिषन् - निर्दिद्राघयिषन्ती
शानच्
निर्दिद्राघयिषमाणः - निर्दिद्राघयिषमाणा
यत्
निर्दिद्राघयिष्यः - निर्दिद्राघयिष्या
अच्
निर्दिद्राघयिषः - निर्दिद्राघयिषा
घञ्
निर्दिद्राघयिषः
निर्दिद्राघयिषा


सनादि प्रत्ययाः

उपसर्गाः