कृदन्तरूपाणि - द्राघ् + णिच्+सन् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दिद्राघयिषणम्
अनीयर्
दिद्राघयिषणीयः - दिद्राघयिषणीया
ण्वुल्
दिद्राघयिषकः - दिद्राघयिषिका
तुमुँन्
दिद्राघयिषितुम्
तव्य
दिद्राघयिषितव्यः - दिद्राघयिषितव्या
तृच्
दिद्राघयिषिता - दिद्राघयिषित्री
क्त्वा
दिद्राघयिषित्वा
क्तवतुँ
दिद्राघयिषितवान् - दिद्राघयिषितवती
क्त
दिद्राघयिषितः - दिद्राघयिषिता
शतृँ
दिद्राघयिषन् - दिद्राघयिषन्ती
शानच्
दिद्राघयिषमाणः - दिद्राघयिषमाणा
यत्
दिद्राघयिष्यः - दिद्राघयिष्या
अच्
दिद्राघयिषः - दिद्राघयिषा
घञ्
दिद्राघयिषः
दिद्राघयिषा


सनादि प्रत्ययाः

उपसर्गाः