कृदन्तरूपाणि - दुर् + द्राघ् + णिच्+सन् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्दिद्राघयिषणम्
अनीयर्
दुर्दिद्राघयिषणीयः - दुर्दिद्राघयिषणीया
ण्वुल्
दुर्दिद्राघयिषकः - दुर्दिद्राघयिषिका
तुमुँन्
दुर्दिद्राघयिषितुम्
तव्य
दुर्दिद्राघयिषितव्यः - दुर्दिद्राघयिषितव्या
तृच्
दुर्दिद्राघयिषिता - दुर्दिद्राघयिषित्री
ल्यप्
दुर्दिद्राघयिष्य
क्तवतुँ
दुर्दिद्राघयिषितवान् - दुर्दिद्राघयिषितवती
क्त
दुर्दिद्राघयिषितः - दुर्दिद्राघयिषिता
शतृँ
दुर्दिद्राघयिषन् - दुर्दिद्राघयिषन्ती
शानच्
दुर्दिद्राघयिषमाणः - दुर्दिद्राघयिषमाणा
यत्
दुर्दिद्राघयिष्यः - दुर्दिद्राघयिष्या
अच्
दुर्दिद्राघयिषः - दुर्दिद्राघयिषा
घञ्
दुर्दिद्राघयिषः
दुर्दिद्राघयिषा


सनादि प्रत्ययाः

उपसर्गाः