कृदन्तरूपाणि - नि + द्राघ् + णिच्+सन् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निदिद्राघयिषणम्
अनीयर्
निदिद्राघयिषणीयः - निदिद्राघयिषणीया
ण्वुल्
निदिद्राघयिषकः - निदिद्राघयिषिका
तुमुँन्
निदिद्राघयिषितुम्
तव्य
निदिद्राघयिषितव्यः - निदिद्राघयिषितव्या
तृच्
निदिद्राघयिषिता - निदिद्राघयिषित्री
ल्यप्
निदिद्राघयिष्य
क्तवतुँ
निदिद्राघयिषितवान् - निदिद्राघयिषितवती
क्त
निदिद्राघयिषितः - निदिद्राघयिषिता
शतृँ
निदिद्राघयिषन् - निदिद्राघयिषन्ती
शानच्
निदिद्राघयिषमाणः - निदिद्राघयिषमाणा
यत्
निदिद्राघयिष्यः - निदिद्राघयिष्या
अच्
निदिद्राघयिषः - निदिद्राघयिषा
घञ्
निदिद्राघयिषः
निदिद्राघयिषा


सनादि प्रत्ययाः

उपसर्गाः