कृदन्तरूपाणि - नि + द्राघ् + णिच् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निद्राघणम्
अनीयर्
निद्राघणीयः - निद्राघणीया
ण्वुल्
निद्राघकः - निद्राघिका
तुमुँन्
निद्राघयितुम्
तव्य
निद्राघयितव्यः - निद्राघयितव्या
तृच्
निद्राघयिता - निद्राघयित्री
ल्यप्
निद्राघ्य
क्तवतुँ
निद्राघितवान् - निद्राघितवती
क्त
निद्राघितः - निद्राघिता
शतृँ
निद्राघयन् - निद्राघयन्ती
शानच्
निद्राघयमाणः - निद्राघयमाणा
यत्
निद्राघ्यः - निद्राघ्या
अच्
निद्राघः - निद्राघा
युच्
निद्राघणा


सनादि प्रत्ययाः

उपसर्गाः