कृदन्तरूपाणि - सम् + द्राघ् + यङ् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दाद्राघणम् / संदाद्राघणम्
अनीयर्
सन्दाद्राघणीयः / संदाद्राघणीयः - सन्दाद्राघणीया / संदाद्राघणीया
ण्वुल्
सन्दाद्राघकः / संदाद्राघकः - सन्दाद्राघिका / संदाद्राघिका
तुमुँन्
सन्दाद्राघितुम् / संदाद्राघितुम्
तव्य
सन्दाद्राघितव्यः / संदाद्राघितव्यः - सन्दाद्राघितव्या / संदाद्राघितव्या
तृच्
सन्दाद्राघिता / संदाद्राघिता - सन्दाद्राघित्री / संदाद्राघित्री
ल्यप्
सन्दाद्राघ्य / संदाद्राघ्य
क्तवतुँ
सन्दाद्राघितवान् / संदाद्राघितवान् - सन्दाद्राघितवती / संदाद्राघितवती
क्त
सन्दाद्राघितः / संदाद्राघितः - सन्दाद्राघिता / संदाद्राघिता
शानच्
सन्दाद्राघ्यमाणः / संदाद्राघ्यमाणः - सन्दाद्राघ्यमाणा / संदाद्राघ्यमाणा
यत्
सन्दाद्राघ्यः / संदाद्राघ्यः - सन्दाद्राघ्या / संदाद्राघ्या
घञ्
सन्दाद्राघः / संदाद्राघः
सन्दाद्राघा / संदाद्राघा


सनादि प्रत्ययाः

उपसर्गाः