कृदन्तरूपाणि - सम् + द्राघ् - द्राघृँ सामर्थ्ये द्राघृँ आयामे च - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्द्राघणम् / संद्राघणम्
अनीयर्
सन्द्राघणीयः / संद्राघणीयः - सन्द्राघणीया / संद्राघणीया
ण्वुल्
सन्द्राघकः / संद्राघकः - सन्द्राघिका / संद्राघिका
तुमुँन्
सन्द्राघितुम् / संद्राघितुम्
तव्य
सन्द्राघितव्यः / संद्राघितव्यः - सन्द्राघितव्या / संद्राघितव्या
तृच्
सन्द्राघिता / संद्राघिता - सन्द्राघित्री / संद्राघित्री
ल्यप्
सन्द्राघ्य / संद्राघ्य
क्तवतुँ
सन्द्राघितवान् / संद्राघितवान् - सन्द्राघितवती / संद्राघितवती
क्त
सन्द्राघितः / संद्राघितः - सन्द्राघिता / संद्राघिता
शानच्
सन्द्राघमाणः / संद्राघमाणः - सन्द्राघमाणा / संद्राघमाणा
ण्यत्
सन्द्राघ्यः / संद्राघ्यः - सन्द्राघ्या / संद्राघ्या
अच्
सन्द्राघः / संद्राघः - सन्द्राघा - संद्राघा
घञ्
सन्द्राघः / संद्राघः
सन्द्राघा / संद्राघा


सनादि प्रत्ययाः

उपसर्गाः