कृदन्तरूपाणि - सम् + दल् - दलँ विशरणे मित् इति भोजः १९२९ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दलनम् / संदलनम्
अनीयर्
सन्दलनीयः / संदलनीयः - सन्दलनीया / संदलनीया
ण्वुल्
सन्दालकः / संदालकः - सन्दालिका / संदालिका
तुमुँन्
सन्दलितुम् / संदलितुम्
तव्य
सन्दलितव्यः / संदलितव्यः - सन्दलितव्या / संदलितव्या
तृच्
सन्दलिता / संदलिता - सन्दलित्री / संदलित्री
ल्यप्
सन्दल्य / संदल्य
क्तवतुँ
सन्दलितवान् / संदलितवान् - सन्दलितवती / संदलितवती
क्त
सन्दलितः / संदलितः - सन्दलिता / संदलिता
शतृँ
सन्दलन् / संदलन् - सन्दलन्ती / संदलन्ती
ण्यत्
सन्दाल्यः / संदाल्यः - सन्दाल्या / संदाल्या
अच्
सन्दलः / संदलः - सन्दला - संदला
घञ्
सन्दालः / संदालः
क्तिन्
सन्दलितिः / संदलितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः