कृदन्तरूपाणि - प्र + दल् - दलँ विशरणे मित् इति भोजः १९२९ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रदलनम्
अनीयर्
प्रदलनीयः - प्रदलनीया
ण्वुल्
प्रदालकः - प्रदालिका
तुमुँन्
प्रदलितुम्
तव्य
प्रदलितव्यः - प्रदलितव्या
तृच्
प्रदलिता - प्रदलित्री
ल्यप्
प्रदल्य
क्तवतुँ
प्रदलितवान् - प्रदलितवती
क्त
प्रदलितः - प्रदलिता
शतृँ
प्रदलन् - प्रदलन्ती
ण्यत्
प्रदाल्यः - प्रदाल्या
अच्
प्रदलः - प्रदला
घञ्
प्रदालः
क्तिन्
प्रदलितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः