कृदन्तरूपाणि - निस् + दल् - दलँ विशरणे मित् इति भोजः १९२९ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निर्दलनम्
अनीयर्
निर्दलनीयः - निर्दलनीया
ण्वुल्
निर्दालकः - निर्दालिका
तुमुँन्
निर्दलितुम्
तव्य
निर्दलितव्यः - निर्दलितव्या
तृच्
निर्दलिता - निर्दलित्री
ल्यप्
निर्दल्य
क्तवतुँ
निर्दलितवान् - निर्दलितवती
क्त
निर्दलितः - निर्दलिता
शतृँ
निर्दलन् - निर्दलन्ती
ण्यत्
निर्दाल्यः - निर्दाल्या
अच्
निर्दलः - निर्दला
घञ्
निर्दालः
क्तिन्
निर्दलितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः