कृदन्तरूपाणि - परा + दल् - दलँ विशरणे मित् इति भोजः १९२९ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादलनम्
अनीयर्
परादलनीयः - परादलनीया
ण्वुल्
परादालकः - परादालिका
तुमुँन्
परादलितुम्
तव्य
परादलितव्यः - परादलितव्या
तृच्
परादलिता - परादलित्री
ल्यप्
परादल्य
क्तवतुँ
परादलितवान् - परादलितवती
क्त
परादलितः - परादलिता
शतृँ
परादलन् - परादलन्ती
ण्यत्
परादाल्यः - परादाल्या
अच्
परादलः - परादला
घञ्
परादालः
क्तिन्
परादलितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः