कृदन्तरूपाणि - अनु + दल् - दलँ विशरणे मित् इति भोजः १९२९ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुदलनम्
अनीयर्
अनुदलनीयः - अनुदलनीया
ण्वुल्
अनुदालकः - अनुदालिका
तुमुँन्
अनुदलितुम्
तव्य
अनुदलितव्यः - अनुदलितव्या
तृच्
अनुदलिता - अनुदलित्री
ल्यप्
अनुदल्य
क्तवतुँ
अनुदलितवान् - अनुदलितवती
क्त
अनुदलितः - अनुदलिता
शतृँ
अनुदलन् - अनुदलन्ती
ण्यत्
अनुदाल्यः - अनुदाल्या
अच्
अनुदलः - अनुदला
घञ्
अनुदालः
क्तिन्
अनुदलितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः