कृदन्तरूपाणि - प्रति + दल् - दलँ विशरणे मित् इति भोजः १९२९ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिदलनम्
अनीयर्
प्रतिदलनीयः - प्रतिदलनीया
ण्वुल्
प्रतिदालकः - प्रतिदालिका
तुमुँन्
प्रतिदलितुम्
तव्य
प्रतिदलितव्यः - प्रतिदलितव्या
तृच्
प्रतिदलिता - प्रतिदलित्री
ल्यप्
प्रतिदल्य
क्तवतुँ
प्रतिदलितवान् - प्रतिदलितवती
क्त
प्रतिदलितः - प्रतिदलिता
शतृँ
प्रतिदलन् - प्रतिदलन्ती
ण्यत्
प्रतिदाल्यः - प्रतिदाल्या
अच्
प्रतिदलः - प्रतिदला
घञ्
प्रतिदालः
क्तिन्
प्रतिदलितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः