कृदन्तरूपाणि - नि + दल् - दलँ विशरणे मित् इति भोजः १९२९ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निदलनम्
अनीयर्
निदलनीयः - निदलनीया
ण्वुल्
निदालकः - निदालिका
तुमुँन्
निदलितुम्
तव्य
निदलितव्यः - निदलितव्या
तृच्
निदलिता - निदलित्री
ल्यप्
निदल्य
क्तवतुँ
निदलितवान् - निदलितवती
क्त
निदलितः - निदलिता
शतृँ
निदलन् - निदलन्ती
ण्यत्
निदाल्यः - निदाल्या
अच्
निदलः - निदला
घञ्
निदालः
क्तिन्
निदलितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः