कृदन्तरूपाणि - अव + दल् - दलँ विशरणे मित् इति भोजः १९२९ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अवदलनम्
अनीयर्
अवदलनीयः - अवदलनीया
ण्वुल्
अवदालकः - अवदालिका
तुमुँन्
अवदलितुम्
तव्य
अवदलितव्यः - अवदलितव्या
तृच्
अवदलिता - अवदलित्री
ल्यप्
अवदल्य
क्तवतुँ
अवदलितवान् - अवदलितवती
क्त
अवदलितः - अवदलिता
शतृँ
अवदलन् - अवदलन्ती
ण्यत्
अवदाल्यः - अवदाल्या
अच्
अवदलः - अवदला
घञ्
अवदालः
क्तिन्
अवदलितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः