कृदन्तरूपाणि - उत् + दल् - दलँ विशरणे मित् इति भोजः १९२९ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उद्दलनम्
अनीयर्
उद्दलनीयः - उद्दलनीया
ण्वुल्
उद्दालकः - उद्दालिका
तुमुँन्
उद्दलितुम्
तव्य
उद्दलितव्यः - उद्दलितव्या
तृच्
उद्दलिता - उद्दलित्री
ल्यप्
उद्दल्य
क्तवतुँ
उद्दलितवान् - उद्दलितवती
क्त
उद्दलितः - उद्दलिता
शतृँ
उद्दलन् - उद्दलन्ती
ण्यत्
उद्दाल्यः - उद्दाल्या
अच्
उद्दलः - उद्दला
घञ्
उद्दालः
क्तिन्
उद्दलितिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः