कृदन्तरूपाणि - वि + अह् - अहँ व्याप्तौ - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
व्यहनम्
अनीयर्
व्यहनीयः - व्यहनीया
ण्वुल्
व्याहकः - व्याहिका
तुमुँन्
व्यहितुम्
तव्य
व्यहितव्यः - व्यहितव्या
तृच्
व्यहिता - व्यहित्री
ल्यप्
व्यह्य
क्तवतुँ
व्यहितवान् - व्यहितवती
क्त
व्यहितः - व्यहिता
शतृँ
व्यह्नुवन् - व्यह्नुवती
ण्यत्
व्याह्यः - व्याह्या
अच्
व्यहः - व्यहा
घञ्
व्याहः
क्तिन्
व्याढिः


सनादि प्रत्ययाः

उपसर्गाः