कृदन्तरूपाणि - परा + अह् - अहँ व्याप्तौ - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पराहणम्
अनीयर्
पराहणीयः - पराहणीया
ण्वुल्
पराहकः - पराहिका
तुमुँन्
पराहितुम्
तव्य
पराहितव्यः - पराहितव्या
तृच्
पराहिता - पराहित्री
ल्यप्
पराह्य
क्तवतुँ
पराहितवान् - पराहितवती
क्त
पराहितः - पराहिता
शतृँ
पराह्नुवन् - पराह्नुवती
ण्यत्
पराह्यः - पराह्या
अच्
पराहः - पराहा
घञ्
पराहः
क्तिन्
पराढिः


सनादि प्रत्ययाः

उपसर्गाः