कृदन्तरूपाणि - परि + अह् - अहँ व्याप्तौ - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
पर्यहणम्
अनीयर्
पर्यहणीयः - पर्यहणीया
ण्वुल्
पर्याहकः - पर्याहिका
तुमुँन्
पर्यहितुम्
तव्य
पर्यहितव्यः - पर्यहितव्या
तृच्
पर्यहिता - पर्यहित्री
ल्यप्
पर्यह्य
क्तवतुँ
पर्यहितवान् - पर्यहितवती
क्त
पर्यहितः - पर्यहिता
शतृँ
पर्यह्नुवन् - पर्यह्नुवती
ण्यत्
पर्याह्यः - पर्याह्या
अच्
पर्यहः - पर्यहा
घञ्
पर्याहः
क्तिन्
पर्याढिः


सनादि प्रत्ययाः

उपसर्गाः