कृदन्तरूपाणि - प्रति + अह् - अहँ व्याप्तौ - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रत्यहनम्
अनीयर्
प्रत्यहनीयः - प्रत्यहनीया
ण्वुल्
प्रत्याहकः - प्रत्याहिका
तुमुँन्
प्रत्यहितुम्
तव्य
प्रत्यहितव्यः - प्रत्यहितव्या
तृच्
प्रत्यहिता - प्रत्यहित्री
ल्यप्
प्रत्यह्य
क्तवतुँ
प्रत्यहितवान् - प्रत्यहितवती
क्त
प्रत्यहितः - प्रत्यहिता
शतृँ
प्रत्यह्नुवन् - प्रत्यह्नुवती
ण्यत्
प्रत्याह्यः - प्रत्याह्या
अच्
प्रत्यहः - प्रत्यहा
घञ्
प्रत्याहः
क्तिन्
प्रत्याढिः


सनादि प्रत्ययाः

उपसर्गाः