कृदन्तरूपाणि - प्र + अह् - अहँ व्याप्तौ - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्राहणम्
अनीयर्
प्राहणीयः - प्राहणीया
ण्वुल्
प्राहकः - प्राहिका
तुमुँन्
प्राहितुम्
तव्य
प्राहितव्यः - प्राहितव्या
तृच्
प्राहिता - प्राहित्री
ल्यप्
प्राह्य
क्तवतुँ
प्राहितवान् - प्राहितवती
क्त
प्राहितः - प्राहिता
शतृँ
प्राह्नुवन् - प्राह्नुवती
ण्यत्
प्राह्यः - प्राह्या
अच्
प्राहः - प्राहा
घञ्
प्राहः
क्तिन्
प्राढिः


सनादि प्रत्ययाः

उपसर्गाः