कृदन्तरूपाणि - नि + अह् - अहँ व्याप्तौ - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
न्यहनम्
अनीयर्
न्यहनीयः - न्यहनीया
ण्वुल्
न्याहकः - न्याहिका
तुमुँन्
न्यहितुम्
तव्य
न्यहितव्यः - न्यहितव्या
तृच्
न्यहिता - न्यहित्री
ल्यप्
न्यह्य
क्तवतुँ
न्यहितवान् - न्यहितवती
क्त
न्यहितः - न्यहिता
शतृँ
न्यह्नुवन् - न्यह्नुवती
ण्यत्
न्याह्यः - न्याह्या
अच्
न्यहः - न्यहा
घञ्
न्याहः
क्तिन्
न्याढिः


सनादि प्रत्ययाः

उपसर्गाः