कृदन्तरूपाणि - अभि + अह् - अहँ व्याप्तौ - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यहनम्
अनीयर्
अभ्यहनीयः - अभ्यहनीया
ण्वुल्
अभ्याहकः - अभ्याहिका
तुमुँन्
अभ्यहितुम्
तव्य
अभ्यहितव्यः - अभ्यहितव्या
तृच्
अभ्यहिता - अभ्यहित्री
ल्यप्
अभ्यह्य
क्तवतुँ
अभ्यहितवान् - अभ्यहितवती
क्त
अभ्यहितः - अभ्यहिता
शतृँ
अभ्यह्नुवन् - अभ्यह्नुवती
ण्यत्
अभ्याह्यः - अभ्याह्या
अच्
अभ्यहः - अभ्यहा
घञ्
अभ्याहः
क्तिन्
अभ्याढिः


सनादि प्रत्ययाः

उपसर्गाः