कृदन्तरूपाणि - उप + अह् - अहँ व्याप्तौ - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उपाहनम्
अनीयर्
उपाहनीयः - उपाहनीया
ण्वुल्
उपाहकः - उपाहिका
तुमुँन्
उपाहितुम्
तव्य
उपाहितव्यः - उपाहितव्या
तृच्
उपाहिता - उपाहित्री
ल्यप्
उपाह्य
क्तवतुँ
उपाहितवान् - उपाहितवती
क्त
उपाहितः - उपाहिता
शतृँ
उपाह्नुवन् - उपाह्नुवती
ण्यत्
उपाह्यः - उपाह्या
अच्
उपाहः - उपाहा
घञ्
उपाहः
क्तिन्
उपाढिः


सनादि प्रत्ययाः

उपसर्गाः