कृदन्तरूपाणि - निर् + अह् - अहँ व्याप्तौ - स्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरहणम्
अनीयर्
निरहणीयः - निरहणीया
ण्वुल्
निराहकः - निराहिका
तुमुँन्
निरहितुम्
तव्य
निरहितव्यः - निरहितव्या
तृच्
निरहिता - निरहित्री
ल्यप्
निरह्य
क्तवतुँ
निरहितवान् - निरहितवती
क्त
निरहितः - निरहिता
शतृँ
निरह्नुवन् - निरह्नुवती
ण्यत्
निराह्यः - निराह्या
अच्
निरहः - निरहा
घञ्
निराहः
क्तिन्
निराढिः


सनादि प्रत्ययाः

उपसर्गाः