कृदन्तरूपाणि - प्र + रिच् - रिचिँर् विरेचने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्ररेचनम्
अनीयर्
प्ररेचनीयः - प्ररेचनीया
ण्वुल्
प्ररेचकः - प्ररेचिका
तुमुँन्
प्ररेक्तुम्
तव्य
प्ररेक्तव्यः - प्ररेक्तव्या
तृच्
प्ररेक्ता - प्ररेक्त्री
ल्यप्
प्ररिच्य
क्तवतुँ
प्ररिक्तवान् - प्ररिक्तवती
क्त
प्ररिक्तः - प्ररिक्ता
शतृँ
प्ररिञ्चन् - प्ररिञ्चती
शानच्
प्ररिञ्चानः - प्ररिञ्चाना
ण्यत्
प्ररेक्यः - प्ररेक्या
घञ्
प्ररेकः
प्ररिचः - प्ररिचा
क्तिन्
प्ररिक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः