कृदन्तरूपाणि - प्रति + रिच् - रिचिँर् विरेचने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रतिरेचनम्
अनीयर्
प्रतिरेचनीयः - प्रतिरेचनीया
ण्वुल्
प्रतिरेचकः - प्रतिरेचिका
तुमुँन्
प्रतिरेक्तुम्
तव्य
प्रतिरेक्तव्यः - प्रतिरेक्तव्या
तृच्
प्रतिरेक्ता - प्रतिरेक्त्री
ल्यप्
प्रतिरिच्य
क्तवतुँ
प्रतिरिक्तवान् - प्रतिरिक्तवती
क्त
प्रतिरिक्तः - प्रतिरिक्ता
शतृँ
प्रतिरिञ्चन् - प्रतिरिञ्चती
शानच्
प्रतिरिञ्चानः - प्रतिरिञ्चाना
ण्यत्
प्रतिरेक्यः - प्रतिरेक्या
घञ्
प्रतिरेकः
प्रतिरिचः - प्रतिरिचा
क्तिन्
प्रतिरिक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः