कृदन्तरूपाणि - परि + रिच् - रिचिँर् विरेचने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परिरेचनम्
अनीयर्
परिरेचनीयः - परिरेचनीया
ण्वुल्
परिरेचकः - परिरेचिका
तुमुँन्
परिरेक्तुम्
तव्य
परिरेक्तव्यः - परिरेक्तव्या
तृच्
परिरेक्ता - परिरेक्त्री
ल्यप्
परिरिच्य
क्तवतुँ
परिरिक्तवान् - परिरिक्तवती
क्त
परिरिक्तः - परिरिक्ता
शतृँ
परिरिञ्चन् - परिरिञ्चती
शानच्
परिरिञ्चानः - परिरिञ्चाना
ण्यत्
परिरेक्यः - परिरेक्या
घञ्
परिरेकः
परिरिचः - परिरिचा
क्तिन्
परिरिक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः