कृदन्तरूपाणि - अभि + रिच् - रिचिँर् विरेचने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिरेचनम्
अनीयर्
अभिरेचनीयः - अभिरेचनीया
ण्वुल्
अभिरेचकः - अभिरेचिका
तुमुँन्
अभिरेक्तुम्
तव्य
अभिरेक्तव्यः - अभिरेक्तव्या
तृच्
अभिरेक्ता - अभिरेक्त्री
ल्यप्
अभिरिच्य
क्तवतुँ
अभिरिक्तवान् - अभिरिक्तवती
क्त
अभिरिक्तः - अभिरिक्ता
शतृँ
अभिरिञ्चन् - अभिरिञ्चती
शानच्
अभिरिञ्चानः - अभिरिञ्चाना
ण्यत्
अभिरेक्यः - अभिरेक्या
घञ्
अभिरेकः
अभिरिचः - अभिरिचा
क्तिन्
अभिरिक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः