कृदन्तरूपाणि - परा + रिच् - रिचिँर् विरेचने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परारेचनम्
अनीयर्
परारेचनीयः - परारेचनीया
ण्वुल्
परारेचकः - परारेचिका
तुमुँन्
परारेक्तुम्
तव्य
परारेक्तव्यः - परारेक्तव्या
तृच्
परारेक्ता - परारेक्त्री
ल्यप्
परारिच्य
क्तवतुँ
परारिक्तवान् - परारिक्तवती
क्त
परारिक्तः - परारिक्ता
शतृँ
परारिञ्चन् - परारिञ्चती
शानच्
परारिञ्चानः - परारिञ्चाना
ण्यत्
परारेक्यः - परारेक्या
घञ्
परारेकः
परारिचः - परारिचा
क्तिन्
परारिक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः