कृदन्तरूपाणि - अभि + अति + रिच् - रिचिँर् विरेचने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभ्यतिरेचनम्
अनीयर्
अभ्यतिरेचनीयः - अभ्यतिरेचनीया
ण्वुल्
अभ्यतिरेचकः - अभ्यतिरेचिका
तुमुँन्
अभ्यतिरेक्तुम्
तव्य
अभ्यतिरेक्तव्यः - अभ्यतिरेक्तव्या
तृच्
अभ्यतिरेक्ता - अभ्यतिरेक्त्री
ल्यप्
अभ्यतिरिच्य
क्तवतुँ
अभ्यतिरिक्तवान् - अभ्यतिरिक्तवती
क्त
अभ्यतिरिक्तः - अभ्यतिरिक्ता
शतृँ
अभ्यतिरिञ्चन् - अभ्यतिरिञ्चती
शानच्
अभ्यतिरिञ्चानः - अभ्यतिरिञ्चाना
ण्यत्
अभ्यतिरेक्यः - अभ्यतिरेक्या
घञ्
अभ्यतिरेकः
अभ्यतिरिचः - अभ्यतिरिचा
क्तिन्
अभ्यतिरिक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः