कृदन्तरूपाणि - अनु + रिच् - रिचिँर् विरेचने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अनुरेचनम्
अनीयर्
अनुरेचनीयः - अनुरेचनीया
ण्वुल्
अनुरेचकः - अनुरेचिका
तुमुँन्
अनुरेक्तुम्
तव्य
अनुरेक्तव्यः - अनुरेक्तव्या
तृच्
अनुरेक्ता - अनुरेक्त्री
ल्यप्
अनुरिच्य
क्तवतुँ
अनुरिक्तवान् - अनुरिक्तवती
क्त
अनुरिक्तः - अनुरिक्ता
शतृँ
अनुरिञ्चन् - अनुरिञ्चती
शानच्
अनुरिञ्चानः - अनुरिञ्चाना
ण्यत्
अनुरेक्यः - अनुरेक्या
घञ्
अनुरेकः
अनुरिचः - अनुरिचा
क्तिन्
अनुरिक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः