कृदन्तरूपाणि - नि + रिच् - रिचिँर् विरेचने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निरेचनम्
अनीयर्
निरेचनीयः - निरेचनीया
ण्वुल्
निरेचकः - निरेचिका
तुमुँन्
निरेक्तुम्
तव्य
निरेक्तव्यः - निरेक्तव्या
तृच्
निरेक्ता - निरेक्त्री
ल्यप्
निरिच्य
क्तवतुँ
निरिक्तवान् - निरिक्तवती
क्त
निरिक्तः - निरिक्ता
शतृँ
निरिञ्चन् - निरिञ्चती
शानच्
निरिञ्चानः - निरिञ्चाना
ण्यत्
निरेक्यः - निरेक्या
घञ्
निरेकः
निरिचः - निरिचा
क्तिन्
निरिक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः