कृदन्तरूपाणि - निर् + रिच् - रिचिँर् विरेचने - रुधादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
नीरेचनम्
अनीयर्
नीरेचनीयः - नीरेचनीया
ण्वुल्
नीरेचकः - नीरेचिका
तुमुँन्
नीरेक्तुम्
तव्य
नीरेक्तव्यः - नीरेक्तव्या
तृच्
नीरेक्ता - नीरेक्त्री
ल्यप्
नीरिच्य
क्तवतुँ
नीरिक्तवान् - नीरिक्तवती
क्त
नीरिक्तः - नीरिक्ता
शतृँ
नीरिञ्चन् - नीरिञ्चती
शानच्
नीरिञ्चानः - नीरिञ्चाना
ण्यत्
नीरेक्यः - नीरेक्या
घञ्
नीरेकः
नीरिचः - नीरिचा
क्तिन्
नीरिक्तिः


सनादि प्रत्ययाः

उपसर्गाः



अन्याः