कृदन्तरूपाणि - प्र + मच् + यङ्लुक् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रमामचनम्
अनीयर्
प्रमामचनीयः - प्रमामचनीया
ण्वुल्
प्रमामाचकः - प्रमामाचिका
तुमुँन्
प्रमामचितुम्
तव्य
प्रमामचितव्यः - प्रमामचितव्या
तृच्
प्रमामचिता - प्रमामचित्री
ल्यप्
प्रमामच्य
क्तवतुँ
प्रमामचितवान् - प्रमामचितवती
क्त
प्रमामचितः - प्रमामचिता
शतृँ
प्रमामचन् - प्रमामचती
ण्यत्
प्रमामाच्यः - प्रमामाच्या
अच्
प्रमामचः - प्रमामचा
घञ्
प्रमामाचः
प्रमामचा


सनादि प्रत्ययाः

उपसर्गाः