कृदन्तरूपाणि - प्र + मच् + सन् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रमिमचिषणम्
अनीयर्
प्रमिमचिषणीयः - प्रमिमचिषणीया
ण्वुल्
प्रमिमचिषकः - प्रमिमचिषिका
तुमुँन्
प्रमिमचिषितुम्
तव्य
प्रमिमचिषितव्यः - प्रमिमचिषितव्या
तृच्
प्रमिमचिषिता - प्रमिमचिषित्री
ल्यप्
प्रमिमचिष्य
क्तवतुँ
प्रमिमचिषितवान् - प्रमिमचिषितवती
क्त
प्रमिमचिषितः - प्रमिमचिषिता
शानच्
प्रमिमचिषमाणः - प्रमिमचिषमाणा
यत्
प्रमिमचिष्यः - प्रमिमचिष्या
अच्
प्रमिमचिषः - प्रमिमचिषा
घञ्
प्रमिमचिषः
प्रमिमचिषा


सनादि प्रत्ययाः

उपसर्गाः