कृदन्तरूपाणि - प्र + मच् + णिच् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रमाचनम्
अनीयर्
प्रमाचनीयः - प्रमाचनीया
ण्वुल्
प्रमाचकः - प्रमाचिका
तुमुँन्
प्रमाचयितुम्
तव्य
प्रमाचयितव्यः - प्रमाचयितव्या
तृच्
प्रमाचयिता - प्रमाचयित्री
ल्यप्
प्रमाच्य
क्तवतुँ
प्रमाचितवान् - प्रमाचितवती
क्त
प्रमाचितः - प्रमाचिता
शतृँ
प्रमाचयन् - प्रमाचयन्ती
शानच्
प्रमाचयमानः - प्रमाचयमाना
यत्
प्रमाच्यः - प्रमाच्या
अच्
प्रमाचः - प्रमाचा
युच्
प्रमाचना


सनादि प्रत्ययाः

उपसर्गाः