कृदन्तरूपाणि - प्र + मच् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रमचनम्
अनीयर्
प्रमचनीयः - प्रमचनीया
ण्वुल्
प्रमाचकः - प्रमाचिका
तुमुँन्
प्रमचितुम्
तव्य
प्रमचितव्यः - प्रमचितव्या
तृच्
प्रमचिता - प्रमचित्री
ल्यप्
प्रमच्य
क्तवतुँ
प्रमचितवान् - प्रमचितवती
क्त
प्रमचितः - प्रमचिता
शानच्
प्रमचमानः - प्रमचमाना
ण्यत्
प्रमाच्यः - प्रमाच्या
अच्
प्रमचः - प्रमचा
घञ्
प्रमाचः
क्तिन्
प्रमक्तिः


सनादि प्रत्ययाः

उपसर्गाः