कृदन्तरूपाणि - प्र + मच् + णिच्+सन् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
प्रमिमाचयिषणम्
अनीयर्
प्रमिमाचयिषणीयः - प्रमिमाचयिषणीया
ण्वुल्
प्रमिमाचयिषकः - प्रमिमाचयिषिका
तुमुँन्
प्रमिमाचयिषितुम्
तव्य
प्रमिमाचयिषितव्यः - प्रमिमाचयिषितव्या
तृच्
प्रमिमाचयिषिता - प्रमिमाचयिषित्री
ल्यप्
प्रमिमाचयिष्य
क्तवतुँ
प्रमिमाचयिषितवान् - प्रमिमाचयिषितवती
क्त
प्रमिमाचयिषितः - प्रमिमाचयिषिता
शतृँ
प्रमिमाचयिषन् - प्रमिमाचयिषन्ती
शानच्
प्रमिमाचयिषमाणः - प्रमिमाचयिषमाणा
यत्
प्रमिमाचयिष्यः - प्रमिमाचयिष्या
अच्
प्रमिमाचयिषः - प्रमिमाचयिषा
घञ्
प्रमिमाचयिषः
प्रमिमाचयिषा


सनादि प्रत्ययाः

उपसर्गाः