कृदन्तरूपाणि - नि + मच् + णिच् + सन् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


 
कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमिमाचयिषणम्
अनीयर्
निमिमाचयिषणीयः - निमिमाचयिषणीया
ण्वुल्
निमिमाचयिषकः - निमिमाचयिषिका
तुमुँन्
निमिमाचयिषितुम्
तव्य
निमिमाचयिषितव्यः - निमिमाचयिषितव्या
तृच्
निमिमाचयिषिता - निमिमाचयिषित्री
ल्यप्
निमिमाचयिष्य
क्तवतुँ
निमिमाचयिषितवान् - निमिमाचयिषितवती
क्त
निमिमाचयिषितः - निमिमाचयिषिता
शतृँ
निमिमाचयिषन् - निमिमाचयिषन्ती
शानच्
निमिमाचयिषमाणः - निमिमाचयिषमाणा
यत्
निमिमाचयिष्यः - निमिमाचयिष्या
अच्
निमिमाचयिषः - निमिमाचयिषा
घञ्
निमिमाचयिषः
निमिमाचयिषा


सनादि प्रत्ययाः

उपसर्गाः