कृदन्तरूपाणि - नि + मच् - मचँ कल्कने कथन इत्यन्ये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
निमचनम्
अनीयर्
निमचनीयः - निमचनीया
ण्वुल्
निमाचकः - निमाचिका
तुमुँन्
निमचितुम्
तव्य
निमचितव्यः - निमचितव्या
तृच्
निमचिता - निमचित्री
ल्यप्
निमच्य
क्तवतुँ
निमचितवान् - निमचितवती
क्त
निमचितः - निमचिता
शानच्
निमचमानः - निमचमाना
ण्यत्
निमाच्यः - निमाच्या
अच्
निमचः - निमचा
घञ्
निमाचः
क्तिन्
निमक्तिः


सनादि प्रत्ययाः

उपसर्गाः